A 54-5 Śivaśaktipūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 54/5
Title: Śivaśaktipūjāpaddhati
Dimensions: 31 x 5 cm x 51 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/742
Remarks:


Reel No. A 54-5 Inventory No. 66793

Title Śivaśaktipūjāpaddhati

Remarks

Author Rāmeśvara/ Rāmanātha

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 31 x 5 cm

Binding Hole 1

Folios 46

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-742

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || oṃ śrīgaṇādhipataye nama (!) ||

citsadāṇandacchinmātra(!)nandacinmātramūrttaye

svānubhūtyekamānāya nama śāntā.. teyasya ||

herambaṃ kṣetrapālañ ca vāgīsaṃ baṭukaṃ tathā |

śrīguruṃ 〇 nātham ānandabhairavaṃ bhairavī (!) parāṃ ||

praṇamya samvi(n)mārggasthāṃ āgamajñān mahāgurūn |

prāyaścittaṃ pravaṣyāmi (!) sarvvatantrāvirodha〇taḥ ||

sāddhakānāñ ca putrāṇāṃ dīkṣitānāṃ kulāgame ||

yogiṇīvīramelāpa (!) ⁅pra⁆mādasulabha (!) khalu |

manasa (!) cañcalatvā (!) ca satvahī〇natayāpi ca ||

kāmināñ ca saṃsragāt (!) karmmadoṣāś ca kālat (!) |

prāyaścittavihīnasya phalabhogāya kevalaṃ || (fol. 1v1–5)

miśrake samayācāralakṣaṇaṃ || ○ || (fol. 5v2–3)

nama śrīgurubhyo namaḥ ||

oṃ ⁅namaḥ⁆ paramātmaikarūpāya paramātmane |

svecchāvabhāsitasesa(!)bheda⁅bhiṃnā⁆ya sambhave |

nirasyānekeṣām iha bahuviddhaṃ saṃśayapadaṃ

sama.itālokya prathamagurugīrvvāṇaphaṇitiṃ |

nate nityātantre gragatite (!) vādigaṇape (!)

kariṣe (!) sandehadruham iha nṛṇā (!) paddhatim ahaṃ || (fol. 5v3–5)

End

aiṃ śabdabrahmamayasvaccha (!) devi tripurasundari |

yathāsaktyā japaṃ pūjyaṃ grahāṇaṃ madanugrahāt |

iti japaṃ nivedya |

āvāhanaṃ 〇 naiva jānāmi naiva jānāmi pūjanaṃ

viśarjjanaṃ na jānāmi kṣamasva paramerī (!) |

yat kiñ cit kūmahe karmma sadā suskṛtaduskṛtaṃ |

tan mayai (!) tava padastam (!) †paaikṣaḥ(kṣa)pe† śāṅkariḥ |

oṃ kṣamasveti visarjayet mantrāṇi paṭhet puna samayavidyā |

śrīrājarājākṣaḥ matasya kartā

karttā ca sarvvāgamapadhatīnāṃ (!)

śāstreṣu sarvvatra ⟪gaṃtha⟫ nibandhakarttā

traividya eko bhuvi rāmanātha (!) |

guptam āśit purā sarvvaṃ nityātantraṃ mahādbhutaṃ

svabudhyā (!) gurubhiḥ paścāt vibhāvita idam mataṃ |

śvāmipādaprāśādena mayā rāmeśvarena yat |

puar uddhṛtya racitā sapradāyasamarthyato

nāḍikerapurādhīse rājārājeśvareṇa yat |

santaḥ suddhamano bhūtvā kurvvaṃt (!) atra śivārccanaṃ ||

vedadīkṣākara (!) saive vaidike vāsta(!)karmmaṇi |

yonige kṛtakoṇḍāyaṃ rājā rājeśva⁅ro⁆ guruḥ

tataḥ kramāgataṃ pūjyatripurākramakaulikaṃ |

yajanaṃ tu samāpato (!) yaṃ yoginyabhya (!) śmasānake ||

bāhye baliṃ niyuyujīyāt (!) yāṇa (!) pūrṇṇa (!) prajāy(te) || || (fols. 45v4–46r4)

Colophon

nāḍikerapurāddhīśvaraḥ (!) mahārājāddhirājarāmācāryena viracitā satsampradāyavyavasthāyavādiye śivaḥ śaktiḥ pūjāpaddhatiḥ śamāptaḥ || ○ || śubha

brahmāṇḍabhāṇḍasambhūtaṃ a(sye)śaragasambhava |

āpūritaṃ mayā pātraṃ pīyūṣaraśasambhavaḥ 40 || (fol. 46r4-6)

Microfilm Details

Reel No. A 54/9

Date of Filming 27-10-70

Exposures 51

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 10-05-2005

Bibliography