A 54-5 Śivaśaktipūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 54/5
Title: Śivaśaktipūjāpaddhati
Dimensions: 31 x 5 cm x 51 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/742
Remarks:
Reel No. A 54-5 Inventory No. 66793
Title Śivaśaktipūjāpaddhati
Remarks
Author Rāmeśvara/ Rāmanātha
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State incomplete and damaged
Size 31 x 5 cm
Binding Hole 1
Folios 46
Lines per Folio 6
Foliation figures in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-742
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya || oṃ śrīgaṇādhipataye nama (!) ||
citsadāṇandacchinmātra(!)nandacinmātramūrttaye
svānubhūtyekamānāya nama śāntā.. teyasya ||
herambaṃ kṣetrapālañ ca vāgīsaṃ baṭukaṃ tathā |
śrīguruṃ 〇 nātham ānandabhairavaṃ bhairavī (!) parāṃ ||
praṇamya samvi(n)mārggasthāṃ āgamajñān mahāgurūn |
prāyaścittaṃ pravaṣyāmi (!) sarvvatantrāvirodha〇taḥ ||
sāddhakānāñ ca putrāṇāṃ dīkṣitānāṃ kulāgame ||
yogiṇīvīramelāpa (!) ⁅pra⁆mādasulabha (!) khalu |
manasa (!) cañcalatvā (!) ca satvahī〇natayāpi ca ||
kāmināñ ca saṃsragāt (!) karmmadoṣāś ca kālat (!) |
prāyaścittavihīnasya phalabhogāya kevalaṃ || (fol. 1v1–5)
miśrake samayācāralakṣaṇaṃ || ○ || (fol. 5v2–3)
nama śrīgurubhyo namaḥ ||
oṃ ⁅namaḥ⁆ paramātmaikarūpāya paramātmane |
svecchāvabhāsitasesa(!)bheda⁅bhiṃnā⁆ya sambhave |
nirasyānekeṣām iha bahuviddhaṃ saṃśayapadaṃ
sama.itālokya prathamagurugīrvvāṇaphaṇitiṃ |
nate nityātantre gragatite (!) vādigaṇape (!)
kariṣe (!) sandehadruham iha nṛṇā (!) paddhatim ahaṃ || (fol. 5v3–5)
End
aiṃ śabdabrahmamayasvaccha (!) devi tripurasundari |
yathāsaktyā japaṃ pūjyaṃ grahāṇaṃ madanugrahāt |
iti japaṃ nivedya |
āvāhanaṃ 〇 naiva jānāmi naiva jānāmi pūjanaṃ
viśarjjanaṃ na jānāmi kṣamasva paramerī (!) |
yat kiñ cit kūmahe karmma sadā suskṛtaduskṛtaṃ |
tan mayai (!) tava padastam (!) †paaikṣaḥ(kṣa)pe† śāṅkariḥ |
oṃ kṣamasveti visarjayet mantrāṇi paṭhet puna samayavidyā |
śrīrājarājākṣaḥ matasya kartā
karttā ca sarvvāgamapadhatīnāṃ (!)
śāstreṣu sarvvatra ⟪gaṃtha⟫ nibandhakarttā
traividya eko bhuvi rāmanātha (!) |
guptam āśit purā sarvvaṃ nityātantraṃ mahādbhutaṃ
svabudhyā (!) gurubhiḥ paścāt vibhāvita idam mataṃ |
śvāmipādaprāśādena mayā rāmeśvarena yat |
puar uddhṛtya racitā sapradāyasamarthyato
nāḍikerapurādhīse rājārājeśvareṇa yat |
santaḥ suddhamano bhūtvā kurvvaṃt (!) atra śivārccanaṃ ||
vedadīkṣākara (!) saive vaidike vāsta(!)karmmaṇi |
yonige kṛtakoṇḍāyaṃ rājā rājeśva⁅ro⁆ guruḥ
tataḥ kramāgataṃ pūjyatripurākramakaulikaṃ |
yajanaṃ tu samāpato (!) yaṃ yoginyabhya (!) śmasānake ||
bāhye baliṃ niyuyujīyāt (!) yāṇa (!) pūrṇṇa (!) prajāy(te) || || (fols. 45v4–46r4)
Colophon
nāḍikerapurāddhīśvaraḥ (!) mahārājāddhirājarāmācāryena viracitā satsampradāyavyavasthāyavādiye śivaḥ śaktiḥ pūjāpaddhatiḥ śamāptaḥ || ○ || śubha
brahmāṇḍabhāṇḍasambhūtaṃ a(sye)śaragasambhava |
āpūritaṃ mayā pātraṃ pīyūṣaraśasambhavaḥ 40 || (fol. 46r4-6)
Microfilm Details
Reel No. A 54/9
Date of Filming 27-10-70
Exposures 51
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 10-05-2005
Bibliography